id: 133069 accession number: 1955.49.1 share license status: CC0 url: https://clevelandart.org/art/1955.49.1 updated: 2024-03-26 01:58:37.300000 Folio 20 from a Gandavyuha-sutra (Scripture of the Supreme Array): Sudhana and a parrot (recto); Text (verso), 1000–1100s. Nepal. Gum tempera and ink on palm leaf; average: 4.2 x 52.4 cm (1 5/8 x 20 5/8 in.). The Cleveland Museum of Art, Purchase from the J. H. Wade Fund 1955.49.1 title: Folio 20 from a Gandavyuha-sutra (Scripture of the Supreme Array): Sudhana and a parrot (recto); Text (verso) title in original language: series: series in original language: creation date: 1000–1100s creation date earliest: 1000 creation date latest: 1199 current location: creditline: Purchase from the J. H. Wade Fund copyright: --- culture: Nepal technique: gum tempera and ink on palm leaf department: Indian and Southeast Asian Art collection: Indian Art type: Painting find spot: catalogue raisonne: --- CREATORS --- measurements: Average: 4.2 x 52.4 cm (1 5/8 x 20 5/8 in.) state of the work: edition of the work: support materials: inscriptions: inscription: uttānīkurvan saṃprakāśayan avabhāsayan prabhāsayan upadiśan dharmadhātunayena ākāśadhātusamatayā tryadhvasamatayā dharmadhātusamatayā sattvadhātusamatayā sarvalokadhātusamatayā sarvakarmavaṃśasamatayā sattvāśayasamatayā sattvādhimuktisamatayā dharmapratibhāsasamatayā sattvaparipākakālasamatayā sarvajagadindriyasamatayā ca, evaṃ siṃhavijṛmbhitaṃ tathāgatasamādhiṃ caiṣāṃ bodhisattvānāṃ saṃprakāśayati sma daśabhirnirdeśapadaiḥ / katamairdaśabhiḥ? yaduta sarvadharmadhātuparyāpanneṣu buddhakṣetrapramāṇurajaḥsarvabuddhaparaṃparākṣetraparaṃparānirdeśaḥ / yaduta ākāśadhātuparameṣu sarvabuddhakṣetreṣu aparāntakoṭīgatakalpatathāgataguṇānucaraṇanirdeśaḥ / yaduta sarvabuddhakṣetratathāgatasamutpattyanantamadhyābhisaṃbodhimukhasamudrasaṃdarśananirdeśaḥ / yaduta ākāśadhātuparamabuddhakṣetratathāgataparṣanmaṇḍalabodhisattvasaṃghabodhimaṇḍābhimukhāvasthānanirdeśaḥ / yaduta sarvatryadhvabuddhakāyasadṛśanirmāṇasarvaromamukhapramuñcanacittakṣaṇadharmadhātuspharaṇanirdeśaḥ / yaduta sarvadiksamudreṣu sarvakṣetrasāgarasamatalādhiṣṭhānaikakāyaspharaṇaprabhāsanirdeśaḥ / yaduta sarvārambaṇataleṣu buddhabhūmivikurvitasarvatryadhvasamavasaraṇadhiṣṭhānasaṃdarśananirdeśaḥ / yaduta sarvakṣetraparamāṇurajaḥsamatryadhvakṣetraparaṃparānānābuddhavikurvitakalpasāgarasaṃdarśananirdeśaḥ / yaduta sarvatryadhvabuddhapraṇidhānasāgarasarvaroma translation: remark: inscription: nigarjanāparyantādhiṣṭhānabodhisattvasaṃbhavanirdeśaḥ / yaduta dharmadhātupramāṇabuddhasiṃhāsanabodhisattvaparṣanmaṇḍalāsaṃbhinnabodhimaṇḍālaṃkāranānādharmacakrapravartanāparāntādhiṣṭhānanirdeśaḥ / iti hi bho jinaputrā etān daśān pramukhān kṛtvā anabhilāpyabuddhakṣetraparamāṇūrajaḥsamān etasya siṃhavijṛmbhitasya samādhinirdeśananugacchāmi / api tu khalu punarbho jinaputrāḥ tathāgatajñānagocara eṣaḥ // atha khalu samantabhadro bodhisattva etasyaiva siṃhavijṛmbhitasya tathāgatasamādherarthanirdeśaṃ dyotayamāno buddhādhiṣṭhānena tathāgatavadanaṃ prekṣamāṇaḥ sarvāvantaṃ parṣanmaṇḍalasamudraṃ vyavalokya acintyabuddhaviṣayānantamadhyatathāgatasamādhivikurvitāni vyavalokya acintyajñānamāyāgatadharmatāṃ vyavalokya acintyatrayadhvabuddhasamatāṃ vyavalokya acintyānantamadhyasarvavākpathaniruktisarvadharmanayān vyavalokya tasyāṃ velāyāmimā gāthā abhāṣata - sarvakṣetraparamāṇusādṛśā ekaromi jinakṣetrasāgarāḥ / bodhisattvaparṣatparīvṛtastatra buddha sthitu buddhaāsane // 1 // (Gv 26) ekaromi bahukṣetrasāgarā bodhimaṇḍasthita padmaāsane / dharmadhātu vipulam karitvanā dṛśyate drumavareṣu nāyakaḥ // 2 // sarvakṣetraparamāṇusādṛśā ekaromi jina saṃniṣaṇṇakāḥ / bodhisattvaparṣatparīvṛtāḥ sarvabhadracariyāṃ prabhāṣate // 3 // ekakṣetri jina saṃniṣaṇṇakāḥ sarvakṣetraprasarān spharitvanā / bodhisattva bahumegha akṣayā enti te daśadiśāṃ samantato // 4 // kṣetrakoṭiparamāṇusādṛśā bodhisattvaguṇasāgaraprabhāḥ / utthihantu parṣāsu śāstuno dharmadhātu sphariṣu daśa diśaḥ // 5 // sarvakṣetrapratibhāsadarśa translation: remark: --- CURRENT EXHIBITIONS title: Himalayan Gallery 237 Rotation – November 2016-April 2017 opening date: 2016-11-07T05:00:00 Himalayan Gallery 237 Rotation – November 2016-April 2017. The Cleveland Museum of Art (organizer) (November 7, 2016-April 10, 2017). --- LEGACY EXHIBITIONS --- PROVENANCE (Heeramaneck Galleries, New York, NY, sold to the Cleveland Museum of Art) date: ?-1955 footnotes: citations: The Cleveland Museum of Art, Cleveland, OH date: 1955- footnotes: citations: --- fun fact: digital description: wall description: --- RELATED WORKS --- CITATIONS The Cleveland Museum of Art. The Cleveland Museum of Art Handbook. Cleveland, OH: The Cleveland Museum of Art, 1958. page number: Mentioned: cat. no. 752 url: https://archive.org/details/CMAHandbook1958/page/n136 --- IMAGES web: https://openaccess-cdn.clevelandart.org/1955.49.1/1955.49.1_web.jpg print: https://openaccess-cdn.clevelandart.org/1955.49.1/1955.49.1_print.jpg full: https://openaccess-cdn.clevelandart.org/1955.49.1/1955.49.1_full.tif