id: 133087 accession number: 1955.49.7 share license status: CC0 url: https://clevelandart.org/art/1955.49.7 updated: 2024-03-26 01:58:37.394000 Folio 348 from a Gandavyuha-sutra (Scripture of the Supreme Array): Bodhisattva Manjushri with two forms of Avalokiteshvara (recto); Bodhisattva Samantabhadra purifies the path to enlightenment, with Manjushri (verso), 1000–1100s. Nepal. Gum tempera and ink on palm leaf; average: 4.2 x 52.4 cm (1 5/8 x 20 5/8 in.). The Cleveland Museum of Art, Purchase from the J. H. Wade Fund 1955.49.7 title: Folio 348 from a Gandavyuha-sutra (Scripture of the Supreme Array): Bodhisattva Manjushri with two forms of Avalokiteshvara (recto); Bodhisattva Samantabhadra purifies the path to enlightenment, with Manjushri (verso) title in original language: series: series in original language: creation date: 1000–1100s creation date earliest: 1000 creation date latest: 1199 current location: creditline: Purchase from the J. H. Wade Fund copyright: --- culture: Nepal technique: gum tempera and ink on palm leaf department: Indian and Southeast Asian Art collection: Indian Art type: Painting find spot: catalogue raisonne: --- CREATORS --- measurements: Average: 4.2 x 52.4 cm (1 5/8 x 20 5/8 in.) state of the work: edition of the work: support materials: inscriptions: inscription: >> dharmamukhānyavakrāntānyabhūvan nānānayaiḥ // atha khalu samantabhadro bodhisattvo mahāsattvaḥ sudhanaṃ śreṣṭhidārakametadavocat - dṛṣṭaṃ te kulaputra mama vikurvitam? āha - dṛṣṭamārya / api tu tathāgataḥ prajānan prajānīyāttāvadacintyamidaṃ vikurvitam / so 'vocat - ahaṃ kulaputra anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān vicaritaḥ sarvajñatācittamabhilaṣamāṇaḥ / ekaikasmiṃśca mahākalpe 'nabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstathāgatā ārāgitā bodhicittaṃ pariśodhayatā / ekaikasmiṃśca mahākalpe sarvatyāgasamāyuktāḥ sarvalokavighuṣṭā mahāyajñā yaṣṭāḥ / sarvasattvapratipādanā sarvajñatāpuṇyasaṃbhāratā / ekaikasmiṃśca mahākalpe anabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāstyāgā (Gv 426) mahātyāgāḥ kṛtāḥ, atyarthatyāgāḥ kṛtāḥ sarvajñatādharmānabhiprārthayatā paramāṇurajaḥsamāstathāgatāḥ parameśvarabhūtena satkṛtā gurukṛtā mānitāḥ pūjitāḥ, cīvarapiṇḍapātaśayanāsanaglānapratyayabhaiṣajyapariṣkāraiḥ pratipāditāḥ / teṣāṃ ca asmiṃstathāgatānāṃ śāsane pravrajitā sarvabuddhānuśāsanīṣu pratipannaḥ śāsanaṃ ca me teṣāṃ saṃdhāritam // nābhijānāmi kulaputra tāvadbhiḥ kalpasamudrerekacittotpādamapi tathāgaśāsane vilopamutpādayituṃ nābhijānāmi / tāvadbhiḥ kalpasamudrairekacittotpādamapi pratighasahagatamutpādayitumātmagrahacittaṃ vā ātmagrahaparigrahacittaṃ vā ātmaparanānātvacittaṃ vā bodhimārgavipravāsacittaṃ vā saṃsārasaṃvāsaparikhedacittaṃ vā avalīnacittaṃ vā āvaraṇasaṃmohacittaṃ vā utpādayitumanyatra aparājitajñānaduryodhanagarbhabodhicittāt sarvajñatāsaṃbhāreṣu / iti hi kulaputra sarvakalpasāgarāḥ kṣayaṃ vrajeyuḥ tānnirdiśato ye mama pūrvayogasaṃbuddhakṣetrapariśuddhiprayogāḥ, ye mama mahākaruṇāpratilabdhacittasya sarvaparitrāṇaparipācanapariśodhanaprayogāḥ / evaṃ ye buddhapūjopasthānaprayogāḥ, ye saddharmaparyeṣṭihetorguruśuśrūṣāprayogāḥ, ye saddharmaparigrahahetorātmabhāvaparityāgaprayogāḥ, ye saddharmārakṣaṇanidānāḥ svajīvitaparityāgaprayogāḥ, tāvadbhyo me kulaputra dharmasamudrebhyo na kiṃcidekapadavyañjanamapi yanna cakravartirājyaparityāgena krītam, yannāsti sarvāstiparityāgena krītaṃ sarvasattvaparitrāṇaprayuktena svasaṃtaticittanidhyaptiprayuktena abhimukhaparadharmasaṃprāpaṇaprayuktena sarvalaukikajñānālokaprabhāvanāprayuktena sarvalokottarajñānaprabhāvanāprayuktena sarvasattvasaṃsārasukhasaṃjananaprayuktena sarvatathāgataguṇasaṃvarṇanaguṇaprayuktena / evamanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamāḥ kalpasāgarāḥ kṣayaṃ vrajeyurmama svapūrvayogasaṃpadaṃ nirdiśataḥ // tena mayā kulaputra anena evaṃrūpeṇa saṃbhārabalena mūlahetūpacayabalena udārādhimuktibalena guṇapratipattibalena sarvadharmayathāvannidhyaptibalena prajñācakṣurbalena tathāgatādhiṣṭhānabalena mahāpraṇidhānabalena mahākaruṇābalena supariśodhitābhijñābalena kalyāṇamitraparigrahabalena atyantapariśuddho dharmakāyaḥ pratilabdhaḥ sarvatryadhvāsaṃbhinnaḥ / anuttaraśca rūpakāyaḥ pariśodhitaḥ (Gv 427) sarvalokābhudgataḥ sarvajagadyathāśayavijñapanaḥ sarvatrānugataḥ sarvabuddhakṣetraprasṛtaḥ samantapratiṣṭhānaḥ sarvataḥ sarvavikurvitasaṃdarśanaḥ sarvajagadabhilakṣaṇīyaḥ / prekṣasva kulaputra imāmātmabhāvapratilābhasaṃpadamanantakalpasāgarasaṃbhūtāṃ bahukalpakoṭīniyutaśatasahasradurlabhaprādurbhāvāṃ durlabhasaṃdarśanām / nāhaṃ kulaputra anavaropitakuśalamūlānāṃ sattvānāṃ śravaṇapathamapyāgacchāmi prāgeva darśanam / santi kulaputra sattvāḥ, ye mama nāmadheyaśravaṇamātreṇa avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / santi darśanamātreṇa, santi sparśanamātreṇa, santyanuvrajanamātreṇa, santyanubandhanamātreṇa, santi svapnadarśanena, santi svapne nāmadheyaśravaṇena avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / kecitsattvā māmekarātriṃdivasamanusmaramāṇāḥ paripākaṃ gacchanti / kecidardhamāsaṃ kecinmāsaṃ kecidvarṣaṃ kecidvarṣaśataṃ kecitkalpaṃ kecitkalpaśataṃ kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamān kalpān māmanusmaramāṇāḥ paripākaṃ gacchanti / kecidekajātyā paripākaṃ gacchanti māmanusmaramāṇāḥ / kecijjātiśatena, kecidyāvadanabhilāpyānabhilāpyabuddhakṣetraparamāṇurajaḥsamairjātiparivartaiḥ / kecitsattvā mama prabhādarśanena paripākaṃ gacchanti / kecidraśmipramokṣasaṃdarśanena, kecitkṣetraprakampanena, kecidrūpakāyasaṃdarśanena, kecitsaṃpraharṣaṇena paripākaṃ gacchanti / iti hi kulaputra buddhākṣetraparamāṇurajaḥsamairupāyaiḥ sattvā avaivartikā bhavantyanuttarāyāṃ samyaksaṃbodhau / ye khalu punaḥ kulaputra sattvā mama buddhakṣetrapariśuddhiṃ śṛṇvanti, te pariśuddheṣu buddhākṣetreṣūpapadyante / ye mamātmabhāvapariśuddhiṃ paśyanti, te mamātmabhāve upapadyante / paśya kulaputra imāṃ mamātmabhāvapariśuddhim // translation: remark: --- CURRENT EXHIBITIONS --- LEGACY EXHIBITIONS --- PROVENANCE (Heeramaneck Galleries, New York, NY, sold to the Cleveland Museum of Art) date: ?-1955 footnotes: citations: The Cleveland Museum of Art, Cleveland, OH date: 1955- footnotes: citations: --- fun fact: digital description: wall description: --- RELATED WORKS --- CITATIONS The Cleveland Museum of Art. The Cleveland Museum of Art Handbook. Cleveland, OH: The Cleveland Museum of Art, 1958. page number: Mentioned: cat. no. 752 url: https://archive.org/details/CMAHandbook1958/page/n136 Mace, Sonya Rhie. “Clearing the Course: Folio 348 of the Nepalese Gaṇḍavyūha-sūtra in the Cleveland Museum of Art.” Religions 2020, 11(4), 183. page number: Reproduced: Figs. 1-7, 9-10, 13-14 url: https://doi.org/10.3390/rel11040183 --- IMAGES web: https://openaccess-cdn.clevelandart.org/1955.49.7/1955.49.7_web.jpg print: https://openaccess-cdn.clevelandart.org/1955.49.7/1955.49.7_print.jpg full: https://openaccess-cdn.clevelandart.org/1955.49.7/1955.49.7_full.tif