id: 157017 accession number: 1993.166 share license status: CC0 url: https://clevelandart.org/art/1993.166 updated: 2024-03-26 02:00:17.122000 Kamsa deploys Akrura and Keshi to Braj, from a Bhagavata Purana, c. 1830. Northern India, Pahari Region, Himachal Pradesh, Rajput Kingdom of Kangra, Court of Aniruddh Chand (reigned 1823–33). Gum tempera, ink, and gold on paper; overall: 29.2 x 37.4 cm (11 1/2 x 14 3/4 in.); painting only: 22.9 x 32.4 cm (9 x 12 3/4 in.). The Cleveland Museum of Art, Bequest of Harley C. Lee and Elizabeth K. Lee 1993.166 title: Kamsa deploys Akrura and Keshi to Braj, from a Bhagavata Purana title in original language: series: series in original language: creation date: c. 1830 creation date earliest: 1825 creation date latest: 1835 current location: creditline: Bequest of Harley C. Lee and Elizabeth K. Lee copyright: --- culture: Northern India, Pahari Region, Himachal Pradesh, Rajput Kingdom of Kangra, Court of Aniruddh Chand (reigned 1823–33) technique: Gum tempera, ink, and gold on paper department: Indian and Southeast Asian Art collection: Indian Art type: Painting find spot: catalogue raisonne: --- CREATORS --- measurements: Overall: 29.2 x 37.4 cm (11 1/2 x 14 3/4 in.); Painting only: 22.9 x 32.4 cm (9 x 12 3/4 in.) state of the work: edition of the work: support materials: inscriptions: inscription: [[recto, in Nagari]] 36. sabhā vica sthīta ho sadī denyā caṁdura muṣtika akrūre ke sadi kari ajnā diṁde hoā translation: remark: inscription: [[verso, in Gurmukhi]] 36. dhiāi. 112. ‘tade kaṁsa sabhā bica akarura nū ākhaā tūṁ lai aaū krisna jī nū te kesī nū ākhaā bhaī jāike gokala bica māra krisna ji.’ translation: remark: inscription: [[verso, in Sanskrit]] pratiyāte tu devarṣau kaṁsa ābhāṣya keśinam preṣayām āsa hanyetāṁ bhavatā rāma mādhavau. 22. tato muṣṭika cāṇūra śala tośalakādikān amātyān hastipāṁś caiva samāhūyāha bhoja-rāṭ. 23. bho bho niśamyatām etad vīra cāṇūra muṣṭikau nanda vraje kilāsāte sutāv ānakadundubheḥ. 24. rāma-kṛṣṇau tato mahyaṁ mṛtyuḥ kila nidarśitaḥ bhavadbhyām iha samprāptau hanyetāṁ malla-līlayā. 25. mañcāḥ kriyantāṁ vividhā malla raṅga-pariśritāḥ paurā jānapadāḥ sarve paśyantu svaira-saṁyugam. 26. mahāmātra tvayā Bhadra raṅga-dvāry upanīyatām dvipaḥ kuvalayāpīḍo jahi tena mamāhitau 27. ārabhyatāṁ dhanur-yāgaś caturdaśyāṁ yathā-vidhi viśasantu paśūn medhyān bhūta-rājāya mīḍhuṣe jahi tena mamāhitau. 28. ity ājñāpyārtha-tantra-jña āhūya yadu-puṅgavam gṛhītvā pāṇinā pāṇiṁ tato ’krūram uvāca ha. 29. bho bho dāna-pate mahyaṁ kriyatāṁ maitram ādṛtaḥ nānyas tvatto hitatamo. vidyate bhoja-vṛṣṇiṣu. 30. atas tvām āśritaḥ saumya kārya-gaurava-sādhanam yathendro viṣṇum āśritya svārtham adhyagamad vibhuḥ vidyate bhoja-vṛṣṇiṣu. 31. gaccha nanda-vrajaṁ tatra sutāv ānakadundubheḥ āsāte tāv ihānena rathenānaya mā ciram. 32. nisṛṣṭaḥ kila me mṛtyur devair vaikuṇṭha-saṁśrayaiḥ tāv ānaya samaṁ gopair nandādyaiḥ sābhyupāyanaiḥ. 33. ghātayiṣya ihānītau kāla-kalpena hastinā yadi muktau tato mallair ghātaye vaidyutopamaiḥ. 34. tayor nihatayos taptān vasudeva-purogamān tad-bandhūn nihaniṣyāmi vṛṣṇi-bhoja-daśārhakān. 35. ugrasenaṁ ca pitaraṁ sthaviraṁ rājya-kāmukaṁ tad-bhrātaraṁ devakaṁ ca ye cānye vidviṣo mama. 36. tataś caiṣā mahī mitra bhavitrī naṣṭa-kaṇṭakā jarāsandho mama gurur dvivido dayitaḥ sakhā. 37. śambaro narako bāṇo mayy eva kṛta-sauhṛdāḥ tair ahaṁ sura-pakṣīyān hatvā bhokṣye mahīṁ nṛpān. 38. etaj jñātvānaya kṣipraṁ rāma-kṛṣṇāv ihārbhakau dhanur-makha-nirīkṣārthaṁ draṣṭuṁ yadu-pura-śriyam. 39. śrī-akrūra uvāca rājan manīṣitaṁ sadhryak tava svāvadya-mārjanam siddhy-asiddhyoḥ samaṁ kuryād daivaṁ hi phala-sādhanam. 40. manorathān karoty uccair jano daiva-hatān api yujyate harṣa-śokābhyāṁ tathāpy ājñāṁ karomi te. 41. evam ādiśya cākrūraṁ mantriṇaś ca viṣṛjya saḥ praviveśa gṛhaṁ kaṁsas tathākrūraḥ svam ālayam. 42. iti śrī bhāgavate daśama skaṁde pūrvārdhe ṣanḍiśaḥ 36. translation: remark: inscription: [[verso, in Nagari]] adhyā[ya] 36 citra 114. 114 citra adhyāye 36 kaṁśa akrūre ki sadi kari chandūr muṣtika ājnā diṁde hoe. translation: remark: --- CURRENT EXHIBITIONS --- LEGACY EXHIBITIONS --- PROVENANCE Harley C. [1901–1991] and Elizabeth K. Lee [1908–1989], bequest to the Cleveland Museum of Art date: ?–1993 footnotes: citations: The Cleveland Museum of Art, Cleveland, OH date: 1993– footnotes: citations: --- fun fact: digital description: wall description: --- RELATED WORKS --- CITATIONS --- IMAGES web: https://openaccess-cdn.clevelandart.org/1993.166/1993.166_web.jpg print: https://openaccess-cdn.clevelandart.org/1993.166/1993.166_print.jpg full: https://openaccess-cdn.clevelandart.org/1993.166/1993.166_full.tif